Thursday, October 11, 2007

शक्नोति वा ?

NY नगरे इदानीम् सम्भाषणार्थं दूरवाणी मॆळनम् प्रचलति - प्रति गुरुवासरे रात्रौ ! अद्यतन दूरवाणी मॆळने "शक्नॊति" इति पदस्य अभ्याससमयॆ एकः मां पृष्टवान् ( सम्स्कृतेन एव) - "अरुण, भवान् रिक्त-उदरॆ कति इड्डलीभॊजनानि खादितुम् शक्नॊति ? " इति । उत्तमम् उदाहरणम् इति चिन्तयित्वा अहम् उत्तरमपि दत्तवान् " प्रायः दश खादितुम् शक्नॊमि - आकारः अनुसृत्या एव निस्चयॆन वक्तुम् शक्नॊमि" इति .. सः अग्रॆ पृष्टवान् - " कथम् अरुण् - एकम् इड्ड्ळीम् खादनानन्तरम् भवान् रिक्त-उदरः नास्ति खलु ? "

-------------------------------------------------------------------------

Eventhough he said it in bits and pieces, and needed help with a word for "empty", it was a good practical joke cracked by a "beginner" student on the "chaalakaH" in SamskRutam... made my day.. ( well, nite)

No comments: