Wednesday, October 31, 2007

palindrome

ततान दाम प्रमदा पदाय नॆमॆ रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मॆने यदाप दाम प्रमदा नतातः ॥

tataana daama pramadaa padaaya neme ruchaamasvanasundaraakShii |
kShiiraadasuM na svamachaaru mene yadaapa daama pramadaa nataataH ||

कॊपि/कापि अर्थं जानाति चॆत् लिखतु । अपि च PALINDROME पदस्य संस्कृतम् किम् ? अन्याः palindromes जानन्ति किम् ?

पदानि : तिष्ठति ; नवजीवन ; मध्यम

मूलम् : acharya.iitm

No comments: