Thursday, September 27, 2007

भगवद् गीतायां मम एकः प्रियश्लॊकः ।

1997 - ऐ ऐ टि मध्यॆ मम प्रथमवर्षम् । तस्मिन् वर्षे सेप्तेम्बेर् 27 दिनाङ्के तत्र एका नूतना सम्स्था आरब्धा - http://vsc.iitm.ac.in .. अग्रिम साप्ताहान्तॆ यदा गान्धीजयन्ति आसीत् अहम् प्रथमवारम् भगवद् गीताम् क्रीतवान् । तस्मिन् वर्षे एव विजयदशमि ( Oct 11) आरभ्य पठनमपि आरब्धवान् । तस्मिन् दिनॆ एव ऐ ऐ टि मध्यॆ अन्यत् किमपि अभवत् - पश्यतु -

http://acharya.iitm.ac.in/sanskrit/lessons.php ...

The first of these Lessons was put on the web on Oct.11, 1997, which was Vijayadasami Day, probably the most appropriate day to begin the lessons.

------------------------------------------------
अत्र गिता तः मम एकः प्रियश्लोकः दत्तः । किमर्थम् प्रियकरम् इत्यपि सूचयामि ।

श्लोकः

   तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥ ११-३३ ॥

अर्थः
त्वम् उत्तिष्ठ । यशः लभस्व । शत्रुन् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । मया एव एते (कौरवाः ) पूर्वमॆव निहिताः । त्वम् निमित्तमात्रम् भव सव्यसाचिन् ॥

किमर्थम् मम प्रियः श्लोकः

सव्यसाचिन् इति पदस्य अर्थः - ambidextrous - इति । यावत् उत्तमम् दक्षिण हस्तॆन अस्त्रविद्या कर्तुम् शक्नॊति तावत् उत्तमम् वामहस्तॆन अपि शक्नॊति अर्ज्जुनः । तधापि सः "निमित्तमात्रम्" अस्ति । यद्यपि कॊपि अतिसमर्थः अस्ति तधापि यदि निमित्तमात्र-सङ्कल्पॆन कार्यम् करॊति तर्हि स्थितप्रज्ञः भविष्यति ...........

---------------------------------------------------------

लॆखनॆ दॊषान् सूचयन्तु । अस्मिन् विषयॆ विचाराः अपि ॥




No comments: