Friday, August 10, 2007

यत्र मनः भीतरहितमस्ति .....

यत्र मनः भयरहितमस्ति शिरः च उन्नतमस्ति
यत्र ज्ञानम् मुक्तम् प्रवहति
यत्र सङ्कीर्ण-प्राकारैह् सम्सारः भग्नः न अभवत्
यत्र पदानि ह्इदयगाम्भिर्यतः आगच्छति
यत्र श्रान्तरहितॊद्यमम् पूर्णतॊन्मुखमस्ति
यत्र बुधिधारायाः मार्गभ्रम्शम् निर्जन-मरुभुम्याम् न अभवत्
यत्र मनः भवता प्रकर्ष्यते विशालचिन्तनाय कर्माय च
मुक्तेह् तत्-स्वर्गार्थम् मम राष्ट्रमुधरॆत्

------------------------------------------------
धन्यवादाः - याजुषी , अविनाशः । दोषान् सूचयन्तु ॥

Sunday, August 5, 2007

एते अपि संस्कृतशब्दाः!!!



पावरः = the face of dice with number 2
पीचम् = chin
वण्डरः = miser
बुलिः = fear
पपी = sun or moon
लवली = a creeper
अपाची = south or west
सेकः = shower (in bath)