Tuesday, November 27, 2007

परिहासिकाः

चिकित्सकः- मन्ये ,त्वम् अलर्करोगेण आक्रान्तोऽसि ।
रोगी- यद्येवं तर्हि भवान् मह्यम् एकं कर्गलं यच्छतु ।
चिकित्सकः- किं त्वं इच्छापत्रं लेखितुम् इच्छसि?
रोगी- न, अहं तु तेषां नामानि लेखितुम् इच्छमि यान् अहं दङ्क्ष्यामि।

*********

(त्रीणि मित्राणि परस्परं वार्तालापं कुर्वन्ति ईश्वरं प्रार्थयन्ते)
प्रथमं मित्रं-हे ईश्वर ! मह्यं त्वं स्वर्णपूर्णं गृहं यच्छ ।
द्वितीयं मित्रं- हे भगवन् ! त्वं मे रत्नैः पूर्णं गृहं यच्छ।
तृतीयं मित्रं- हे प्रभो ! तादृशं गृहम् उद्घातयितुम् कुञ्चिकां मह्यं देहि।

*************

अध्यापकः- (शिष्यं प्रति) रोहित ! त्वम् अति दुष्टोऽसि । श्वः स्वपित्रा सह अत्र आगन्तव्यम् ।
रोहितः- श्रीमन्तः ! यद्येवम् अस्ति तर्हि शतं रुप्यकणि भवद्भिः मह्यं देयानि।
अध्यापकः - किमर्थम् ?
रोहितः- मम पिता तु चिकित्सकोऽस्ति । शतरुप्यकाणि शुल्कं बिना नासौ कुत्रापि गच्छति ।

****************

(न्यायालये न्यायाधीशम् अपराधिनं च अन्तरा वार्तालापो भवति )
न्यायाधीशः- यदि त्वं मृषा वदिष्यति तर्हि कुत्र गमिष्यसि ?अपराधी- ननु नरकमेव गमिष्यामि । न्यायाधीशः - यदि त्वं सत्यं वदिष्यसि तदा कुत्र ?
अपराधी- कारागारम् ।

*****************

(मोहनः विनायकं पूजयति । पूजया प्रसन्नो भूत्वा विनायकः आविर्भवति)
विनायकः -वत्स ! वद किमिच्छसि?
मोहितः- मारुतिकारयानं मे स्यादिति वाञ्छामि।
विनायकः- मम वाहनं मूषको वर्तते । कथमहं तुभ्यं कारयानं दास्यामि?

****************
source: http://sanskrit.jnu.ac.in/testcorpus/tc7.txt

2 comments:

Preeti S said...

Hello

This is Preeti from The Times of India, Bangalore.' I need some inputs for a story on Sanskrit bloggers.. How can i contact you?
preetpatil@gmail.com

Subhashita Manjari said...

अतिमधुरम्