Tuesday, February 6, 2007

विनोदकणिकाः

१) कोरिया देशस्य शिबिरम्

अध्यापकः -- मम नाम वसुवजः । भवतः नाम किम् ?

विद्यार्थी -- मम नाम किम् ।

अध्यापकः - प्रतिप्रश्नं मा प्रच्छतु भोः । नाम वदतु ।

विद्यार्थी -- मम नाम एव किम् । किम् जोन्ग् ।

(Remember ?

"Who is China's PM ?"
"Hu is China's PM" )

--------------------

२) गृहपाठम्

अध्यापकः -- गृहपाठम् श्रद्धया करोतु ।

विद्यार्थी -- श्रद्धा का ? कुत्र वसति ?

2 comments:

drisyadrisya said...

vitArakaH : aagacchatu ! kim icchati bhavaan ? buffet icchati vA order kartum icchati vA ?

grAhakaH : atIva bubhukShaa asti ! buffet-dvayam icchaami !

രാജ് said...

संस्क्रृतपत्रिका पठाम्यहं (ഹോ ക്ഷീണിച്ചു)