Thursday, September 27, 2007

भगवद् गीतायां मम एकः प्रियश्लॊकः ।

1997 - ऐ ऐ टि मध्यॆ मम प्रथमवर्षम् । तस्मिन् वर्षे सेप्तेम्बेर् 27 दिनाङ्के तत्र एका नूतना सम्स्था आरब्धा - http://vsc.iitm.ac.in .. अग्रिम साप्ताहान्तॆ यदा गान्धीजयन्ति आसीत् अहम् प्रथमवारम् भगवद् गीताम् क्रीतवान् । तस्मिन् वर्षे एव विजयदशमि ( Oct 11) आरभ्य पठनमपि आरब्धवान् । तस्मिन् दिनॆ एव ऐ ऐ टि मध्यॆ अन्यत् किमपि अभवत् - पश्यतु -

http://acharya.iitm.ac.in/sanskrit/lessons.php ...

The first of these Lessons was put on the web on Oct.11, 1997, which was Vijayadasami Day, probably the most appropriate day to begin the lessons.

------------------------------------------------
अत्र गिता तः मम एकः प्रियश्लोकः दत्तः । किमर्थम् प्रियकरम् इत्यपि सूचयामि ।

श्लोकः

   तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥ ११-३३ ॥

अर्थः
त्वम् उत्तिष्ठ । यशः लभस्व । शत्रुन् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । मया एव एते (कौरवाः ) पूर्वमॆव निहिताः । त्वम् निमित्तमात्रम् भव सव्यसाचिन् ॥

किमर्थम् मम प्रियः श्लोकः

सव्यसाचिन् इति पदस्य अर्थः - ambidextrous - इति । यावत् उत्तमम् दक्षिण हस्तॆन अस्त्रविद्या कर्तुम् शक्नॊति तावत् उत्तमम् वामहस्तॆन अपि शक्नॊति अर्ज्जुनः । तधापि सः "निमित्तमात्रम्" अस्ति । यद्यपि कॊपि अतिसमर्थः अस्ति तधापि यदि निमित्तमात्र-सङ्कल्पॆन कार्यम् करॊति तर्हि स्थितप्रज्ञः भविष्यति ...........

---------------------------------------------------------

लॆखनॆ दॊषान् सूचयन्तु । अस्मिन् विषयॆ विचाराः अपि ॥




Thursday, September 20, 2007

किम् प्रोब्लेम्?

चलतः मित्रद्वयस्य विश्वविद्यालय-गमन-समये सम्भाषणम् -

रमेशः "भवान् सिद्धः वा?" ।
मुखेशः "भोजनार्थं, निद्रार्थं च सर्वदा सिद्धः अस्मि" ।
रमेशः "तत्तु जानामि भोः! तथा न । अद्य संस्कृतकक्ष्यायाः परीक्षा । न विस्मृता भवता किल?" ।
मुखेशः "न भोः, गतसप्ताहे एव सज्जता कृता । किम् , अहं मूर्खः इति चिन्तयति भवान्?" ।
रमेशः " भवान् एव ह्यः उक्तवान् दुर्गस्य नाम दुर्गा " ।
मुखेशः " तूष्णीं भवतु । अहं सर्वं जानामि । पश्यतु एतस्याः कक्ष्यायाः अनन्तरं प्रथमस्तरं प्राप्नोमि " ।
रमेशः " कथं तत् सध्यम्? भवान् सम्यक् रुपेण स्वनाम वक्तुम् अपि न शक्नोति!"|
मुखेशः " ह ह ह....मम नाम स्नात्वाकालकः *! । मम अग्रजः बाल्ये तथैव संस्कृतेन माम् आह्वयति स्म "।
रमेशः "ऐयो..........." ।

अग्रिमदिने विश्वविद्यालये -

रमेशः " हे स्नात्वाकालक*! कीयतः अङ्कान् परीक्षायां प्राप्तवान्? अहं प्रथमस्तरं प्राप्तवान्!" ।
मुखेशः " कापि समस्या अस्ति... मम एकः अपि अङ्कः न प्राप्तः । किमर्थम्? प्रायः अध्यापकः मम परीक्षां न पश्येत्" ।
रमेशः " न, न, न...पत्रं ददातु, अहं पश्यामि " । [सः पत्रं गृहीत्वा, उच्चैः पठनं आरभते] " प्रथमप्रश्नः अस्ति यत् छात्रः किं करोति? । [पठनं स्थगयति] भोः, किम् एतत्????" ।
मुखेशः " किम्? । उत्तरं लिखितं मया तत्र! " ।
रमेशः "संस्कृतेन लेखनीयम् उत्तरम्! एषा संस्कृतलिपिः न!" । [सः पत्रं प्रदर्शयति । पत्रे उत्तरं आङ्गलभाषायाः transliteration माध्यमेन लिखितम् अस्ति । अक्षराणाम् उपरि एका रेखा लिखिता] ।
मुखेशः "सा एव देवनागरिलिपिः ! अहं दृष्टवान् काफ़ेस्पैस्भोजनालयस्य द्वारे एवम् एव लिखितम् अस्ति!" ।
रमेशः [स्वशिरताडनं कुर्वन्] "एवं किमर्थं लिखितवान्?। प्रश्नः अस्ति छात्रः कदा पठति इति । भवतः उत्तरं....मण्डे, ट्यूस्डे, वेनस्डे च छात्रः पठति " ।
मुखेशः "अहो, सत्यं भोः...सः गुरुवासरे अपि पठेत् यतः शुक्रवासरे स्कूल् अस्ति" ।
रमेशः "मस्तिष्के किमपि न चलति....अहो देव, भवतः कृते साहाय्यम् आवश्यकम् एव " । [सः पठनस्य पुनः आरम्भं करोति] । "प्रश्नः - भवतः गृहं कुत्र अस्ति?" । [पत्रं दृष्ट्वा, तस्य मुखस्य उद्घाटनम् एव । सः पत्रं प्रदर्शयति । एकं गृहं वर्णितम् अस्ति । गृहस्य समीपे बाणाकारः । बाणाकारेण सूच्यमानं गृहं । ] "एतस्य अर्थः कः?" ।
मुखेशः " मम गृहं कुत्र अस्ति इति अध्यापकः ज्ञातुम् इष्टवान्, अतः चित्रम् अलिखम् । स्पष्टं, न वा?" ।
रमेशः [पुनः स्वताडनं कृत्वा] "एतत् पत्रं स्वीकरोतु । केवलं भवान् अग्रिमजन्मनि बद्धिं लप्स्यते इति प्रार्थयामि "।

*स्नात्वाकालकः - स्नात्वापि मलिनः (ज्ञाने धर्मः उत प्रयोगे, पु. ७। एतस्यां पुस्तिकायां ईदृशाः बहवः शब्दाः उदाहरणार्थं दत्ताः ये लोकव्यवहारे पुरातनकाले उपयुज्यमानाः आसन् ।

बहवः दोषाः स्युः । यदि भवन्तः दोषान् पश्यन्ति कृपया सूचयन्तु ।